Declension table of ?ślākhantī

Deva

FeminineSingularDualPlural
Nominativeślākhantī ślākhantyau ślākhantyaḥ
Vocativeślākhanti ślākhantyau ślākhantyaḥ
Accusativeślākhantīm ślākhantyau ślākhantīḥ
Instrumentalślākhantyā ślākhantībhyām ślākhantībhiḥ
Dativeślākhantyai ślākhantībhyām ślākhantībhyaḥ
Ablativeślākhantyāḥ ślākhantībhyām ślākhantībhyaḥ
Genitiveślākhantyāḥ ślākhantyoḥ ślākhantīnām
Locativeślākhantyām ślākhantyoḥ ślākhantīṣu

Compound ślākhanti - ślākhantī -

Adverb -ślākhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria