सुबन्तावली ?श्लाघ्यतमRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लाघ्यतमः | श्लाघ्यतमौ | श्लाघ्यतमाः |
सम्बोधनम् | श्लाघ्यतम | श्लाघ्यतमौ | श्लाघ्यतमाः |
द्वितीया | श्लाघ्यतमम् | श्लाघ्यतमौ | श्लाघ्यतमान् |
तृतीया | श्लाघ्यतमेन | श्लाघ्यतमाभ्याम् | श्लाघ्यतमैः श्लाघ्यतमेभिः |
चतुर्थी | श्लाघ्यतमाय | श्लाघ्यतमाभ्याम् | श्लाघ्यतमेभ्यः |
पञ्चमी | श्लाघ्यतमात् | श्लाघ्यतमाभ्याम् | श्लाघ्यतमेभ्यः |
षष्ठी | श्लाघ्यतमस्य | श्लाघ्यतमयोः | श्लाघ्यतमानाम् |
सप्तमी | श्लाघ्यतमे | श्लाघ्यतमयोः | श्लाघ्यतमेषु |