Declension table of ?ślāghyamānā

Deva

FeminineSingularDualPlural
Nominativeślāghyamānā ślāghyamāne ślāghyamānāḥ
Vocativeślāghyamāne ślāghyamāne ślāghyamānāḥ
Accusativeślāghyamānām ślāghyamāne ślāghyamānāḥ
Instrumentalślāghyamānayā ślāghyamānābhyām ślāghyamānābhiḥ
Dativeślāghyamānāyai ślāghyamānābhyām ślāghyamānābhyaḥ
Ablativeślāghyamānāyāḥ ślāghyamānābhyām ślāghyamānābhyaḥ
Genitiveślāghyamānāyāḥ ślāghyamānayoḥ ślāghyamānānām
Locativeślāghyamānāyām ślāghyamānayoḥ ślāghyamānāsu

Adverb -ślāghyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria