Declension table of ?ślāghyamāna

Deva

NeuterSingularDualPlural
Nominativeślāghyamānam ślāghyamāne ślāghyamānāni
Vocativeślāghyamāna ślāghyamāne ślāghyamānāni
Accusativeślāghyamānam ślāghyamāne ślāghyamānāni
Instrumentalślāghyamānena ślāghyamānābhyām ślāghyamānaiḥ
Dativeślāghyamānāya ślāghyamānābhyām ślāghyamānebhyaḥ
Ablativeślāghyamānāt ślāghyamānābhyām ślāghyamānebhyaḥ
Genitiveślāghyamānasya ślāghyamānayoḥ ślāghyamānānām
Locativeślāghyamāne ślāghyamānayoḥ ślāghyamāneṣu

Compound ślāghyamāna -

Adverb -ślāghyamānam -ślāghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria