Declension table of ?ślāghyamāna

Deva

MasculineSingularDualPlural
Nominativeślāghyamānaḥ ślāghyamānau ślāghyamānāḥ
Vocativeślāghyamāna ślāghyamānau ślāghyamānāḥ
Accusativeślāghyamānam ślāghyamānau ślāghyamānān
Instrumentalślāghyamānena ślāghyamānābhyām ślāghyamānaiḥ ślāghyamānebhiḥ
Dativeślāghyamānāya ślāghyamānābhyām ślāghyamānebhyaḥ
Ablativeślāghyamānāt ślāghyamānābhyām ślāghyamānebhyaḥ
Genitiveślāghyamānasya ślāghyamānayoḥ ślāghyamānānām
Locativeślāghyamāne ślāghyamānayoḥ ślāghyamāneṣu

Compound ślāghyamāna -

Adverb -ślāghyamānam -ślāghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria