सुबन्तावली ?श्लाघ्यान्वयRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्लाघ्यान्वयः | श्लाघ्यान्वयौ | श्लाघ्यान्वयाः |
सम्बोधनम् | श्लाघ्यान्वय | श्लाघ्यान्वयौ | श्लाघ्यान्वयाः |
द्वितीया | श्लाघ्यान्वयम् | श्लाघ्यान्वयौ | श्लाघ्यान्वयान् |
तृतीया | श्लाघ्यान्वयेन | श्लाघ्यान्वयाभ्याम् | श्लाघ्यान्वयैः श्लाघ्यान्वयेभिः |
चतुर्थी | श्लाघ्यान्वयाय | श्लाघ्यान्वयाभ्याम् | श्लाघ्यान्वयेभ्यः |
पञ्चमी | श्लाघ्यान्वयात् | श्लाघ्यान्वयाभ्याम् | श्लाघ्यान्वयेभ्यः |
षष्ठी | श्लाघ्यान्वयस्य | श्लाघ्यान्वययोः | श्लाघ्यान्वयानाम् |
सप्तमी | श्लाघ्यान्वये | श्लाघ्यान्वययोः | श्लाघ्यान्वयेषु |