Declension table of ?ślāghitavya

Deva

NeuterSingularDualPlural
Nominativeślāghitavyam ślāghitavye ślāghitavyāni
Vocativeślāghitavya ślāghitavye ślāghitavyāni
Accusativeślāghitavyam ślāghitavye ślāghitavyāni
Instrumentalślāghitavyena ślāghitavyābhyām ślāghitavyaiḥ
Dativeślāghitavyāya ślāghitavyābhyām ślāghitavyebhyaḥ
Ablativeślāghitavyāt ślāghitavyābhyām ślāghitavyebhyaḥ
Genitiveślāghitavyasya ślāghitavyayoḥ ślāghitavyānām
Locativeślāghitavye ślāghitavyayoḥ ślāghitavyeṣu

Compound ślāghitavya -

Adverb -ślāghitavyam -ślāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria