Declension table of ?ślāghitavya

Deva

MasculineSingularDualPlural
Nominativeślāghitavyaḥ ślāghitavyau ślāghitavyāḥ
Vocativeślāghitavya ślāghitavyau ślāghitavyāḥ
Accusativeślāghitavyam ślāghitavyau ślāghitavyān
Instrumentalślāghitavyena ślāghitavyābhyām ślāghitavyaiḥ ślāghitavyebhiḥ
Dativeślāghitavyāya ślāghitavyābhyām ślāghitavyebhyaḥ
Ablativeślāghitavyāt ślāghitavyābhyām ślāghitavyebhyaḥ
Genitiveślāghitavyasya ślāghitavyayoḥ ślāghitavyānām
Locativeślāghitavye ślāghitavyayoḥ ślāghitavyeṣu

Compound ślāghitavya -

Adverb -ślāghitavyam -ślāghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria