Declension table of ?ślāghitavatī

Deva

FeminineSingularDualPlural
Nominativeślāghitavatī ślāghitavatyau ślāghitavatyaḥ
Vocativeślāghitavati ślāghitavatyau ślāghitavatyaḥ
Accusativeślāghitavatīm ślāghitavatyau ślāghitavatīḥ
Instrumentalślāghitavatyā ślāghitavatībhyām ślāghitavatībhiḥ
Dativeślāghitavatyai ślāghitavatībhyām ślāghitavatībhyaḥ
Ablativeślāghitavatyāḥ ślāghitavatībhyām ślāghitavatībhyaḥ
Genitiveślāghitavatyāḥ ślāghitavatyoḥ ślāghitavatīnām
Locativeślāghitavatyām ślāghitavatyoḥ ślāghitavatīṣu

Compound ślāghitavati - ślāghitavatī -

Adverb -ślāghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria