Declension table of ?ślāghitavat

Deva

NeuterSingularDualPlural
Nominativeślāghitavat ślāghitavantī ślāghitavatī ślāghitavanti
Vocativeślāghitavat ślāghitavantī ślāghitavatī ślāghitavanti
Accusativeślāghitavat ślāghitavantī ślāghitavatī ślāghitavanti
Instrumentalślāghitavatā ślāghitavadbhyām ślāghitavadbhiḥ
Dativeślāghitavate ślāghitavadbhyām ślāghitavadbhyaḥ
Ablativeślāghitavataḥ ślāghitavadbhyām ślāghitavadbhyaḥ
Genitiveślāghitavataḥ ślāghitavatoḥ ślāghitavatām
Locativeślāghitavati ślāghitavatoḥ ślāghitavatsu

Adverb -ślāghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria