Declension table of ?ślāghitavat

Deva

MasculineSingularDualPlural
Nominativeślāghitavān ślāghitavantau ślāghitavantaḥ
Vocativeślāghitavan ślāghitavantau ślāghitavantaḥ
Accusativeślāghitavantam ślāghitavantau ślāghitavataḥ
Instrumentalślāghitavatā ślāghitavadbhyām ślāghitavadbhiḥ
Dativeślāghitavate ślāghitavadbhyām ślāghitavadbhyaḥ
Ablativeślāghitavataḥ ślāghitavadbhyām ślāghitavadbhyaḥ
Genitiveślāghitavataḥ ślāghitavatoḥ ślāghitavatām
Locativeślāghitavati ślāghitavatoḥ ślāghitavatsu

Compound ślāghitavat -

Adverb -ślāghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria