Declension table of ?ślāghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeślāghiṣyamāṇā ślāghiṣyamāṇe ślāghiṣyamāṇāḥ
Vocativeślāghiṣyamāṇe ślāghiṣyamāṇe ślāghiṣyamāṇāḥ
Accusativeślāghiṣyamāṇām ślāghiṣyamāṇe ślāghiṣyamāṇāḥ
Instrumentalślāghiṣyamāṇayā ślāghiṣyamāṇābhyām ślāghiṣyamāṇābhiḥ
Dativeślāghiṣyamāṇāyai ślāghiṣyamāṇābhyām ślāghiṣyamāṇābhyaḥ
Ablativeślāghiṣyamāṇāyāḥ ślāghiṣyamāṇābhyām ślāghiṣyamāṇābhyaḥ
Genitiveślāghiṣyamāṇāyāḥ ślāghiṣyamāṇayoḥ ślāghiṣyamāṇānām
Locativeślāghiṣyamāṇāyām ślāghiṣyamāṇayoḥ ślāghiṣyamāṇāsu

Adverb -ślāghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria