Declension table of ?ślāghiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeślāghiṣyamāṇam ślāghiṣyamāṇe ślāghiṣyamāṇāni
Vocativeślāghiṣyamāṇa ślāghiṣyamāṇe ślāghiṣyamāṇāni
Accusativeślāghiṣyamāṇam ślāghiṣyamāṇe ślāghiṣyamāṇāni
Instrumentalślāghiṣyamāṇena ślāghiṣyamāṇābhyām ślāghiṣyamāṇaiḥ
Dativeślāghiṣyamāṇāya ślāghiṣyamāṇābhyām ślāghiṣyamāṇebhyaḥ
Ablativeślāghiṣyamāṇāt ślāghiṣyamāṇābhyām ślāghiṣyamāṇebhyaḥ
Genitiveślāghiṣyamāṇasya ślāghiṣyamāṇayoḥ ślāghiṣyamāṇānām
Locativeślāghiṣyamāṇe ślāghiṣyamāṇayoḥ ślāghiṣyamāṇeṣu

Compound ślāghiṣyamāṇa -

Adverb -ślāghiṣyamāṇam -ślāghiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria