सुबन्तावली ?श्लाघिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्लाघिष्यमाणः श्लाघिष्यमाणौ श्लाघिष्यमाणाः
सम्बोधनम्श्लाघिष्यमाण श्लाघिष्यमाणौ श्लाघिष्यमाणाः
द्वितीयाश्लाघिष्यमाणम् श्लाघिष्यमाणौ श्लाघिष्यमाणान्
तृतीयाश्लाघिष्यमाणेन श्लाघिष्यमाणाभ्याम् श्लाघिष्यमाणैः श्लाघिष्यमाणेभिः
चतुर्थीश्लाघिष्यमाणाय श्लाघिष्यमाणाभ्याम् श्लाघिष्यमाणेभ्यः
पञ्चमीश्लाघिष्यमाणात् श्लाघिष्यमाणाभ्याम् श्लाघिष्यमाणेभ्यः
षष्ठीश्लाघिष्यमाणस्य श्लाघिष्यमाणयोः श्लाघिष्यमाणानाम्
सप्तमीश्लाघिष्यमाणे श्लाघिष्यमाणयोः श्लाघिष्यमाणेषु

समास श्लाघिष्यमाण

अव्यय ॰श्लाघिष्यमाणम् ॰श्लाघिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria