Declension table of śiñjya

Deva

MasculineSingularDualPlural
Nominativeśiñjyaḥ śiñjyau śiñjyāḥ
Vocativeśiñjya śiñjyau śiñjyāḥ
Accusativeśiñjyam śiñjyau śiñjyān
Instrumentalśiñjyena śiñjyābhyām śiñjyaiḥ
Dativeśiñjyāya śiñjyābhyām śiñjyebhyaḥ
Ablativeśiñjyāt śiñjyābhyām śiñjyebhyaḥ
Genitiveśiñjyasya śiñjyayoḥ śiñjyānām
Locativeśiñjye śiñjyayoḥ śiñjyeṣu

Compound śiñjya -

Adverb -śiñjyam -śiñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria