Declension table of śiñjitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiñjitavat | śiñjitavantī śiñjitavatī | śiñjitavanti |
Vocative | śiñjitavat | śiñjitavantī śiñjitavatī | śiñjitavanti |
Accusative | śiñjitavat | śiñjitavantī śiñjitavatī | śiñjitavanti |
Instrumental | śiñjitavatā | śiñjitavadbhyām | śiñjitavadbhiḥ |
Dative | śiñjitavate | śiñjitavadbhyām | śiñjitavadbhyaḥ |
Ablative | śiñjitavataḥ | śiñjitavadbhyām | śiñjitavadbhyaḥ |
Genitive | śiñjitavataḥ | śiñjitavatoḥ | śiñjitavatām |
Locative | śiñjitavati | śiñjitavatoḥ | śiñjitavatsu |