Declension table of śiñjitavat

Deva

NeuterSingularDualPlural
Nominativeśiñjitavat śiñjitavantī śiñjitavatī śiñjitavanti
Vocativeśiñjitavat śiñjitavantī śiñjitavatī śiñjitavanti
Accusativeśiñjitavat śiñjitavantī śiñjitavatī śiñjitavanti
Instrumentalśiñjitavatā śiñjitavadbhyām śiñjitavadbhiḥ
Dativeśiñjitavate śiñjitavadbhyām śiñjitavadbhyaḥ
Ablativeśiñjitavataḥ śiñjitavadbhyām śiñjitavadbhyaḥ
Genitiveśiñjitavataḥ śiñjitavatoḥ śiñjitavatām
Locativeśiñjitavati śiñjitavatoḥ śiñjitavatsu

Adverb -śiñjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria