Declension table of śiñjitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiñjitavān | śiñjitavantau | śiñjitavantaḥ |
Vocative | śiñjitavan | śiñjitavantau | śiñjitavantaḥ |
Accusative | śiñjitavantam | śiñjitavantau | śiñjitavataḥ |
Instrumental | śiñjitavatā | śiñjitavadbhyām | śiñjitavadbhiḥ |
Dative | śiñjitavate | śiñjitavadbhyām | śiñjitavadbhyaḥ |
Ablative | śiñjitavataḥ | śiñjitavadbhyām | śiñjitavadbhyaḥ |
Genitive | śiñjitavataḥ | śiñjitavatoḥ | śiñjitavatām |
Locative | śiñjitavati | śiñjitavatoḥ | śiñjitavatsu |