Declension table of śiñjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśiñjiṣyamāṇam śiñjiṣyamāṇe śiñjiṣyamāṇāni
Vocativeśiñjiṣyamāṇa śiñjiṣyamāṇe śiñjiṣyamāṇāni
Accusativeśiñjiṣyamāṇam śiñjiṣyamāṇe śiñjiṣyamāṇāni
Instrumentalśiñjiṣyamāṇena śiñjiṣyamāṇābhyām śiñjiṣyamāṇaiḥ
Dativeśiñjiṣyamāṇāya śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Ablativeśiñjiṣyamāṇāt śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Genitiveśiñjiṣyamāṇasya śiñjiṣyamāṇayoḥ śiñjiṣyamāṇānām
Locativeśiñjiṣyamāṇe śiñjiṣyamāṇayoḥ śiñjiṣyamāṇeṣu

Compound śiñjiṣyamāṇa -

Adverb -śiñjiṣyamāṇam -śiñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria