Declension table of śiñjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiñjiṣyamāṇaḥ śiñjiṣyamāṇau śiñjiṣyamāṇāḥ
Vocativeśiñjiṣyamāṇa śiñjiṣyamāṇau śiñjiṣyamāṇāḥ
Accusativeśiñjiṣyamāṇam śiñjiṣyamāṇau śiñjiṣyamāṇān
Instrumentalśiñjiṣyamāṇena śiñjiṣyamāṇābhyām śiñjiṣyamāṇaiḥ
Dativeśiñjiṣyamāṇāya śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Ablativeśiñjiṣyamāṇāt śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Genitiveśiñjiṣyamāṇasya śiñjiṣyamāṇayoḥ śiñjiṣyamāṇānām
Locativeśiñjiṣyamāṇe śiñjiṣyamāṇayoḥ śiñjiṣyamāṇeṣu

Compound śiñjiṣyamāṇa -

Adverb -śiñjiṣyamāṇam -śiñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria