Declension table of śiñjiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiñjiṣyamāṇaḥ | śiñjiṣyamāṇau | śiñjiṣyamāṇāḥ |
Vocative | śiñjiṣyamāṇa | śiñjiṣyamāṇau | śiñjiṣyamāṇāḥ |
Accusative | śiñjiṣyamāṇam | śiñjiṣyamāṇau | śiñjiṣyamāṇān |
Instrumental | śiñjiṣyamāṇena | śiñjiṣyamāṇābhyām | śiñjiṣyamāṇaiḥ |
Dative | śiñjiṣyamāṇāya | śiñjiṣyamāṇābhyām | śiñjiṣyamāṇebhyaḥ |
Ablative | śiñjiṣyamāṇāt | śiñjiṣyamāṇābhyām | śiñjiṣyamāṇebhyaḥ |
Genitive | śiñjiṣyamāṇasya | śiñjiṣyamāṇayoḥ | śiñjiṣyamāṇānām |
Locative | śiñjiṣyamāṇe | śiñjiṣyamāṇayoḥ | śiñjiṣyamāṇeṣu |