Declension table of śiñjayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiñjayiṣyan | śiñjayiṣyantau | śiñjayiṣyantaḥ |
Vocative | śiñjayiṣyan | śiñjayiṣyantau | śiñjayiṣyantaḥ |
Accusative | śiñjayiṣyantam | śiñjayiṣyantau | śiñjayiṣyataḥ |
Instrumental | śiñjayiṣyatā | śiñjayiṣyadbhyām | śiñjayiṣyadbhiḥ |
Dative | śiñjayiṣyate | śiñjayiṣyadbhyām | śiñjayiṣyadbhyaḥ |
Ablative | śiñjayiṣyataḥ | śiñjayiṣyadbhyām | śiñjayiṣyadbhyaḥ |
Genitive | śiñjayiṣyataḥ | śiñjayiṣyatoḥ | śiñjayiṣyatām |
Locative | śiñjayiṣyati | śiñjayiṣyatoḥ | śiñjayiṣyatsu |