Declension table of śiñjayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiñjayiṣyamāṇaḥ | śiñjayiṣyamāṇau | śiñjayiṣyamāṇāḥ |
Vocative | śiñjayiṣyamāṇa | śiñjayiṣyamāṇau | śiñjayiṣyamāṇāḥ |
Accusative | śiñjayiṣyamāṇam | śiñjayiṣyamāṇau | śiñjayiṣyamāṇān |
Instrumental | śiñjayiṣyamāṇena | śiñjayiṣyamāṇābhyām | śiñjayiṣyamāṇaiḥ |
Dative | śiñjayiṣyamāṇāya | śiñjayiṣyamāṇābhyām | śiñjayiṣyamāṇebhyaḥ |
Ablative | śiñjayiṣyamāṇāt | śiñjayiṣyamāṇābhyām | śiñjayiṣyamāṇebhyaḥ |
Genitive | śiñjayiṣyamāṇasya | śiñjayiṣyamāṇayoḥ | śiñjayiṣyamāṇānām |
Locative | śiñjayiṣyamāṇe | śiñjayiṣyamāṇayoḥ | śiñjayiṣyamāṇeṣu |