सुबन्तावली ?शिञ्जयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जयन्ती शिञ्जयन्त्यौ शिञ्जयन्त्यः
सम्बोधनम्शिञ्जयन्ति शिञ्जयन्त्यौ शिञ्जयन्त्यः
द्वितीयाशिञ्जयन्तीम् शिञ्जयन्त्यौ शिञ्जयन्तीः
तृतीयाशिञ्जयन्त्या शिञ्जयन्तीभ्याम् शिञ्जयन्तीभिः
चतुर्थीशिञ्जयन्त्यै शिञ्जयन्तीभ्याम् शिञ्जयन्तीभ्यः
पञ्चमीशिञ्जयन्त्याः शिञ्जयन्तीभ्याम् शिञ्जयन्तीभ्यः
षष्ठीशिञ्जयन्त्याः शिञ्जयन्त्योः शिञ्जयन्तीनाम्
सप्तमीशिञ्जयन्त्याम् शिञ्जयन्त्योः शिञ्जयन्तीषु

समास शिञ्जयन्ति शिञ्जयन्ती

अव्यय ॰शिञ्जयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria