Declension table of śiñjayamāna

Deva

NeuterSingularDualPlural
Nominativeśiñjayamānam śiñjayamāne śiñjayamānāni
Vocativeśiñjayamāna śiñjayamāne śiñjayamānāni
Accusativeśiñjayamānam śiñjayamāne śiñjayamānāni
Instrumentalśiñjayamānena śiñjayamānābhyām śiñjayamānaiḥ
Dativeśiñjayamānāya śiñjayamānābhyām śiñjayamānebhyaḥ
Ablativeśiñjayamānāt śiñjayamānābhyām śiñjayamānebhyaḥ
Genitiveśiñjayamānasya śiñjayamānayoḥ śiñjayamānānām
Locativeśiñjayamāne śiñjayamānayoḥ śiñjayamāneṣu

Compound śiñjayamāna -

Adverb -śiñjayamānam -śiñjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria