सुबन्तावली ?शिञ्जयमान

Roma

पुमान्एकद्विबहु
प्रथमाशिञ्जयमानः शिञ्जयमानौ शिञ्जयमानाः
सम्बोधनम्शिञ्जयमान शिञ्जयमानौ शिञ्जयमानाः
द्वितीयाशिञ्जयमानम् शिञ्जयमानौ शिञ्जयमानान्
तृतीयाशिञ्जयमानेन शिञ्जयमानाभ्याम् शिञ्जयमानैः
चतुर्थीशिञ्जयमानाय शिञ्जयमानाभ्याम् शिञ्जयमानेभ्यः
पञ्चमीशिञ्जयमानात् शिञ्जयमानाभ्याम् शिञ्जयमानेभ्यः
षष्ठीशिञ्जयमानस्य शिञ्जयमानयोः शिञ्जयमानानाम्
सप्तमीशिञ्जयमाने शिञ्जयमानयोः शिञ्जयमानेषु

समास शिञ्जयमान

अव्यय ॰शिञ्जयमानम् ॰शिञ्जयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria