Declension table of śiñjanīya

Deva

MasculineSingularDualPlural
Nominativeśiñjanīyaḥ śiñjanīyau śiñjanīyāḥ
Vocativeśiñjanīya śiñjanīyau śiñjanīyāḥ
Accusativeśiñjanīyam śiñjanīyau śiñjanīyān
Instrumentalśiñjanīyena śiñjanīyābhyām śiñjanīyaiḥ
Dativeśiñjanīyāya śiñjanīyābhyām śiñjanīyebhyaḥ
Ablativeśiñjanīyāt śiñjanīyābhyām śiñjanīyebhyaḥ
Genitiveśiñjanīyasya śiñjanīyayoḥ śiñjanīyānām
Locativeśiñjanīye śiñjanīyayoḥ śiñjanīyeṣu

Compound śiñjanīya -

Adverb -śiñjanīyam -śiñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria