सुबन्तावली शिञ्जद्षडङ्घ्रि आ

Roma

स्त्रीएकद्विबहु
प्रथमाशिञ्जद्षडङ्घ्रि आ शिञ्जद्षडङ्घ्रि ए शिञ्जद्षडङ्घ्रि आः
सम्बोधनम्शिञ्जद्षडङ्घ्रि ए शिञ्जद्षडङ्घ्रि ए शिञ्जद्षडङ्घ्रि आः
द्वितीयाशिञ्जद्षडङ्घ्रि आम् शिञ्जद्षडङ्घ्रि ए शिञ्जद्षडङ्घ्रि आः
तृतीयाशिञ्जद्षडङ्घ्रि अया शिञ्जद्षडङ्घ्रि आभ्याम् शिञ्जद्षडङ्घ्रि आभिः
चतुर्थीशिञ्जद्षडङ्घ्रि आयै शिञ्जद्षडङ्घ्रि आभ्याम् शिञ्जद्षडङ्घ्रि आभ्यः
पञ्चमीशिञ्जद्षडङ्घ्रि आयाः शिञ्जद्षडङ्घ्रि आभ्याम् शिञ्जद्षडङ्घ्रि आभ्यः
षष्ठीशिञ्जद्षडङ्घ्रि आयाः शिञ्जद्षडङ्घ्रि अयोः शिञ्जद्षडङ्घ्रि आनाम्
सप्तमीशिञ्जद्षडङ्घ्रि आयाम् शिञ्जद्षडङ्घ्रि अयोः शिञ्जद्षडङ्घ्रि आसु

अव्यय ॰शिञ्जद्षडङ्घ्रि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria