Declension table of ?śiśvyuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśvyuṣī śiśvyuṣyau śiśvyuṣyaḥ
Vocativeśiśvyuṣi śiśvyuṣyau śiśvyuṣyaḥ
Accusativeśiśvyuṣīm śiśvyuṣyau śiśvyuṣīḥ
Instrumentalśiśvyuṣyā śiśvyuṣībhyām śiśvyuṣībhiḥ
Dativeśiśvyuṣyai śiśvyuṣībhyām śiśvyuṣībhyaḥ
Ablativeśiśvyuṣyāḥ śiśvyuṣībhyām śiśvyuṣībhyaḥ
Genitiveśiśvyuṣyāḥ śiśvyuṣyoḥ śiśvyuṣīṇām
Locativeśiśvyuṣyām śiśvyuṣyoḥ śiśvyuṣīṣu

Compound śiśvyuṣi - śiśvyuṣī -

Adverb -śiśvyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria