Declension table of ?śiśvivas

Deva

NeuterSingularDualPlural
Nominativeśiśvivat śiśvuṣī śiśvivāṃsi
Vocativeśiśvivat śiśvuṣī śiśvivāṃsi
Accusativeśiśvivat śiśvuṣī śiśvivāṃsi
Instrumentalśiśvuṣā śiśvivadbhyām śiśvivadbhiḥ
Dativeśiśvuṣe śiśvivadbhyām śiśvivadbhyaḥ
Ablativeśiśvuṣaḥ śiśvivadbhyām śiśvivadbhyaḥ
Genitiveśiśvuṣaḥ śiśvuṣoḥ śiśvuṣām
Locativeśiśvuṣi śiśvuṣoḥ śiśvivatsu

Compound śiśvivat -

Adverb -śiśvivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria