Declension table of ?śiśvivas

Deva

MasculineSingularDualPlural
Nominativeśiśvivān śiśvivāṃsau śiśvivāṃsaḥ
Vocativeśiśvivan śiśvivāṃsau śiśvivāṃsaḥ
Accusativeśiśvivāṃsam śiśvivāṃsau śiśvuṣaḥ
Instrumentalśiśvuṣā śiśvivadbhyām śiśvivadbhiḥ
Dativeśiśvuṣe śiśvivadbhyām śiśvivadbhyaḥ
Ablativeśiśvuṣaḥ śiśvivadbhyām śiśvivadbhyaḥ
Genitiveśiśvuṣaḥ śiśvuṣoḥ śiśvuṣām
Locativeśiśvuṣi śiśvuṣoḥ śiśvivatsu

Compound śiśvivat -

Adverb -śiśvivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria