Declension table of ?śiśvitvas

Deva

NeuterSingularDualPlural
Nominativeśiśvitvat śiśvituṣī śiśvitvāṃsi
Vocativeśiśvitvat śiśvituṣī śiśvitvāṃsi
Accusativeśiśvitvat śiśvituṣī śiśvitvāṃsi
Instrumentalśiśvituṣā śiśvitvadbhyām śiśvitvadbhiḥ
Dativeśiśvituṣe śiśvitvadbhyām śiśvitvadbhyaḥ
Ablativeśiśvituṣaḥ śiśvitvadbhyām śiśvitvadbhyaḥ
Genitiveśiśvituṣaḥ śiśvituṣoḥ śiśvituṣām
Locativeśiśvituṣi śiśvituṣoḥ śiśvitvatsu

Compound śiśvitvat -

Adverb -śiśvitvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria