Declension table of ?śiśvitvas

Deva

MasculineSingularDualPlural
Nominativeśiśvitvān śiśvitvāṃsau śiśvitvāṃsaḥ
Vocativeśiśvitvan śiśvitvāṃsau śiśvitvāṃsaḥ
Accusativeśiśvitvāṃsam śiśvitvāṃsau śiśvituṣaḥ
Instrumentalśiśvituṣā śiśvitvadbhyām śiśvitvadbhiḥ
Dativeśiśvituṣe śiśvitvadbhyām śiśvitvadbhyaḥ
Ablativeśiśvituṣaḥ śiśvitvadbhyām śiśvitvadbhyaḥ
Genitiveśiśvituṣaḥ śiśvituṣoḥ śiśvituṣām
Locativeśiśvituṣi śiśvituṣoḥ śiśvitvatsu

Compound śiśvitvat -

Adverb -śiśvitvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria