Declension table of ?śiśvitāna

Deva

MasculineSingularDualPlural
Nominativeśiśvitānaḥ śiśvitānau śiśvitānāḥ
Vocativeśiśvitāna śiśvitānau śiśvitānāḥ
Accusativeśiśvitānam śiśvitānau śiśvitānān
Instrumentalśiśvitānena śiśvitānābhyām śiśvitānaiḥ śiśvitānebhiḥ
Dativeśiśvitānāya śiśvitānābhyām śiśvitānebhyaḥ
Ablativeśiśvitānāt śiśvitānābhyām śiśvitānebhyaḥ
Genitiveśiśvitānasya śiśvitānayoḥ śiśvitānānām
Locativeśiśvitāne śiśvitānayoḥ śiśvitāneṣu

Compound śiśvitāna -

Adverb -śiśvitānam -śiśvitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria