Declension table of ?śiśvindvas

Deva

NeuterSingularDualPlural
Nominativeśiśvindvat śiśvinduṣī śiśvindvāṃsi
Vocativeśiśvindvat śiśvinduṣī śiśvindvāṃsi
Accusativeśiśvindvat śiśvinduṣī śiśvindvāṃsi
Instrumentalśiśvinduṣā śiśvindvadbhyām śiśvindvadbhiḥ
Dativeśiśvinduṣe śiśvindvadbhyām śiśvindvadbhyaḥ
Ablativeśiśvinduṣaḥ śiśvindvadbhyām śiśvindvadbhyaḥ
Genitiveśiśvinduṣaḥ śiśvinduṣoḥ śiśvinduṣām
Locativeśiśvinduṣi śiśvinduṣoḥ śiśvindvatsu

Compound śiśvindvat -

Adverb -śiśvindvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria