Declension table of ?śiśvindvas

Deva

MasculineSingularDualPlural
Nominativeśiśvindvān śiśvindvāṃsau śiśvindvāṃsaḥ
Vocativeśiśvindvan śiśvindvāṃsau śiśvindvāṃsaḥ
Accusativeśiśvindvāṃsam śiśvindvāṃsau śiśvinduṣaḥ
Instrumentalśiśvinduṣā śiśvindvadbhyām śiśvindvadbhiḥ
Dativeśiśvinduṣe śiśvindvadbhyām śiśvindvadbhyaḥ
Ablativeśiśvinduṣaḥ śiśvindvadbhyām śiśvindvadbhyaḥ
Genitiveśiśvinduṣaḥ śiśvinduṣoḥ śiśvinduṣām
Locativeśiśvinduṣi śiśvinduṣoḥ śiśvindvatsu

Compound śiśvindvat -

Adverb -śiśvindvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria