सुबन्तावली ?शिश्विन्द्वस्

Roma

पुमान्एकद्विबहु
प्रथमाशिश्विन्द्वान् शिश्विन्द्वांसौ शिश्विन्द्वांसः
सम्बोधनम्शिश्विन्द्वन् शिश्विन्द्वांसौ शिश्विन्द्वांसः
द्वितीयाशिश्विन्द्वांसम् शिश्विन्द्वांसौ शिश्विन्दुषः
तृतीयाशिश्विन्दुषा शिश्विन्द्वद्भ्याम् शिश्विन्द्वद्भिः
चतुर्थीशिश्विन्दुषे शिश्विन्द्वद्भ्याम् शिश्विन्द्वद्भ्यः
पञ्चमीशिश्विन्दुषः शिश्विन्द्वद्भ्याम् शिश्विन्द्वद्भ्यः
षष्ठीशिश्विन्दुषः शिश्विन्दुषोः शिश्विन्दुषाम्
सप्तमीशिश्विन्दुषि शिश्विन्दुषोः शिश्विन्द्वत्सु

समास शिश्विन्द्वत्

अव्यय ॰शिश्विन्द्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria