Declension table of ?śiśvinduṣī

Deva

FeminineSingularDualPlural
Nominativeśiśvinduṣī śiśvinduṣyau śiśvinduṣyaḥ
Vocativeśiśvinduṣi śiśvinduṣyau śiśvinduṣyaḥ
Accusativeśiśvinduṣīm śiśvinduṣyau śiśvinduṣīḥ
Instrumentalśiśvinduṣyā śiśvinduṣībhyām śiśvinduṣībhiḥ
Dativeśiśvinduṣyai śiśvinduṣībhyām śiśvinduṣībhyaḥ
Ablativeśiśvinduṣyāḥ śiśvinduṣībhyām śiśvinduṣībhyaḥ
Genitiveśiśvinduṣyāḥ śiśvinduṣyoḥ śiśvinduṣīṇām
Locativeśiśvinduṣyām śiśvinduṣyoḥ śiśvinduṣīṣu

Compound śiśvinduṣi - śiśvinduṣī -

Adverb -śiśvinduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria