Declension table of ?śiśvindāna

Deva

NeuterSingularDualPlural
Nominativeśiśvindānam śiśvindāne śiśvindānāni
Vocativeśiśvindāna śiśvindāne śiśvindānāni
Accusativeśiśvindānam śiśvindāne śiśvindānāni
Instrumentalśiśvindānena śiśvindānābhyām śiśvindānaiḥ
Dativeśiśvindānāya śiśvindānābhyām śiśvindānebhyaḥ
Ablativeśiśvindānāt śiśvindānābhyām śiśvindānebhyaḥ
Genitiveśiśvindānasya śiśvindānayoḥ śiśvindānānām
Locativeśiśvindāne śiśvindānayoḥ śiśvindāneṣu

Compound śiśvindāna -

Adverb -śiśvindānam -śiśvindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria