सुबन्तावली ?शिश्विन्दान

Roma

पुमान्एकद्विबहु
प्रथमाशिश्विन्दानः शिश्विन्दानौ शिश्विन्दानाः
सम्बोधनम्शिश्विन्दान शिश्विन्दानौ शिश्विन्दानाः
द्वितीयाशिश्विन्दानम् शिश्विन्दानौ शिश्विन्दानान्
तृतीयाशिश्विन्दानेन शिश्विन्दानाभ्याम् शिश्विन्दानैः शिश्विन्दानेभिः
चतुर्थीशिश्विन्दानाय शिश्विन्दानाभ्याम् शिश्विन्दानेभ्यः
पञ्चमीशिश्विन्दानात् शिश्विन्दानाभ्याम् शिश्विन्दानेभ्यः
षष्ठीशिश्विन्दानस्य शिश्विन्दानयोः शिश्विन्दानानाम्
सप्तमीशिश्विन्दाने शिश्विन्दानयोः शिश्विन्दानेषु

समास शिश्विन्दान

अव्यय ॰शिश्विन्दानम् ॰शिश्विन्दानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria