Declension table of ?śiśvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśiśvayiṣyan śiśvayiṣyantau śiśvayiṣyantaḥ
Vocativeśiśvayiṣyan śiśvayiṣyantau śiśvayiṣyantaḥ
Accusativeśiśvayiṣyantam śiśvayiṣyantau śiśvayiṣyataḥ
Instrumentalśiśvayiṣyatā śiśvayiṣyadbhyām śiśvayiṣyadbhiḥ
Dativeśiśvayiṣyate śiśvayiṣyadbhyām śiśvayiṣyadbhyaḥ
Ablativeśiśvayiṣyataḥ śiśvayiṣyadbhyām śiśvayiṣyadbhyaḥ
Genitiveśiśvayiṣyataḥ śiśvayiṣyatoḥ śiśvayiṣyatām
Locativeśiśvayiṣyati śiśvayiṣyatoḥ śiśvayiṣyatsu

Compound śiśvayiṣyat -

Adverb -śiśvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria