सुबन्तावली ?शिश्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिश्वयिष्यन्ती शिश्वयिष्यन्त्यौ शिश्वयिष्यन्त्यः
सम्बोधनम्शिश्वयिष्यन्ति शिश्वयिष्यन्त्यौ शिश्वयिष्यन्त्यः
द्वितीयाशिश्वयिष्यन्तीम् शिश्वयिष्यन्त्यौ शिश्वयिष्यन्तीः
तृतीयाशिश्वयिष्यन्त्या शिश्वयिष्यन्तीभ्याम् शिश्वयिष्यन्तीभिः
चतुर्थीशिश्वयिष्यन्त्यै शिश्वयिष्यन्तीभ्याम् शिश्वयिष्यन्तीभ्यः
पञ्चमीशिश्वयिष्यन्त्याः शिश्वयिष्यन्तीभ्याम् शिश्वयिष्यन्तीभ्यः
षष्ठीशिश्वयिष्यन्त्याः शिश्वयिष्यन्त्योः शिश्वयिष्यन्तीनाम्
सप्तमीशिश्वयिष्यन्त्याम् शिश्वयिष्यन्त्योः शिश्वयिष्यन्तीषु

समास शिश्वयिष्यन्ति शिश्वयिष्यन्ती

अव्यय ॰शिश्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria