Declension table of ?śiśvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣyamāṇā śiśvayiṣyamāṇe śiśvayiṣyamāṇāḥ
Vocativeśiśvayiṣyamāṇe śiśvayiṣyamāṇe śiśvayiṣyamāṇāḥ
Accusativeśiśvayiṣyamāṇām śiśvayiṣyamāṇe śiśvayiṣyamāṇāḥ
Instrumentalśiśvayiṣyamāṇayā śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇābhiḥ
Dativeśiśvayiṣyamāṇāyai śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇābhyaḥ
Ablativeśiśvayiṣyamāṇāyāḥ śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇābhyaḥ
Genitiveśiśvayiṣyamāṇāyāḥ śiśvayiṣyamāṇayoḥ śiśvayiṣyamāṇānām
Locativeśiśvayiṣyamāṇāyām śiśvayiṣyamāṇayoḥ śiśvayiṣyamāṇāsu

Adverb -śiśvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria