Declension table of ?śiśvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśiśvayiṣyamāṇam śiśvayiṣyamāṇe śiśvayiṣyamāṇāni
Vocativeśiśvayiṣyamāṇa śiśvayiṣyamāṇe śiśvayiṣyamāṇāni
Accusativeśiśvayiṣyamāṇam śiśvayiṣyamāṇe śiśvayiṣyamāṇāni
Instrumentalśiśvayiṣyamāṇena śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇaiḥ
Dativeśiśvayiṣyamāṇāya śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇebhyaḥ
Ablativeśiśvayiṣyamāṇāt śiśvayiṣyamāṇābhyām śiśvayiṣyamāṇebhyaḥ
Genitiveśiśvayiṣyamāṇasya śiśvayiṣyamāṇayoḥ śiśvayiṣyamāṇānām
Locativeśiśvayiṣyamāṇe śiśvayiṣyamāṇayoḥ śiśvayiṣyamāṇeṣu

Compound śiśvayiṣyamāṇa -

Adverb -śiśvayiṣyamāṇam -śiśvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria