सुबन्तावली ?शिश्वयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिश्वयिष्यमाणः शिश्वयिष्यमाणौ शिश्वयिष्यमाणाः
सम्बोधनम्शिश्वयिष्यमाण शिश्वयिष्यमाणौ शिश्वयिष्यमाणाः
द्वितीयाशिश्वयिष्यमाणम् शिश्वयिष्यमाणौ शिश्वयिष्यमाणान्
तृतीयाशिश्वयिष्यमाणेन शिश्वयिष्यमाणाभ्याम् शिश्वयिष्यमाणैः शिश्वयिष्यमाणेभिः
चतुर्थीशिश्वयिष्यमाणाय शिश्वयिष्यमाणाभ्याम् शिश्वयिष्यमाणेभ्यः
पञ्चमीशिश्वयिष्यमाणात् शिश्वयिष्यमाणाभ्याम् शिश्वयिष्यमाणेभ्यः
षष्ठीशिश्वयिष्यमाणस्य शिश्वयिष्यमाणयोः शिश्वयिष्यमाणानाम्
सप्तमीशिश्वयिष्यमाणे शिश्वयिष्यमाणयोः शिश्वयिष्यमाणेषु

समास शिश्वयिष्यमाण

अव्यय ॰शिश्वयिष्यमाणम् ॰शिश्वयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria