Declension table of ?śiśvayiṣyā

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣyā śiśvayiṣye śiśvayiṣyāḥ
Vocativeśiśvayiṣye śiśvayiṣye śiśvayiṣyāḥ
Accusativeśiśvayiṣyām śiśvayiṣye śiśvayiṣyāḥ
Instrumentalśiśvayiṣyayā śiśvayiṣyābhyām śiśvayiṣyābhiḥ
Dativeśiśvayiṣyāyai śiśvayiṣyābhyām śiśvayiṣyābhyaḥ
Ablativeśiśvayiṣyāyāḥ śiśvayiṣyābhyām śiśvayiṣyābhyaḥ
Genitiveśiśvayiṣyāyāḥ śiśvayiṣyayoḥ śiśvayiṣyāṇām
Locativeśiśvayiṣyāyām śiśvayiṣyayoḥ śiśvayiṣyāsu

Adverb -śiśvayiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria