Declension table of ?śiśvayiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣitavyā śiśvayiṣitavye śiśvayiṣitavyāḥ
Vocativeśiśvayiṣitavye śiśvayiṣitavye śiśvayiṣitavyāḥ
Accusativeśiśvayiṣitavyām śiśvayiṣitavye śiśvayiṣitavyāḥ
Instrumentalśiśvayiṣitavyayā śiśvayiṣitavyābhyām śiśvayiṣitavyābhiḥ
Dativeśiśvayiṣitavyāyai śiśvayiṣitavyābhyām śiśvayiṣitavyābhyaḥ
Ablativeśiśvayiṣitavyāyāḥ śiśvayiṣitavyābhyām śiśvayiṣitavyābhyaḥ
Genitiveśiśvayiṣitavyāyāḥ śiśvayiṣitavyayoḥ śiśvayiṣitavyānām
Locativeśiśvayiṣitavyāyām śiśvayiṣitavyayoḥ śiśvayiṣitavyāsu

Adverb -śiśvayiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria