Declension table of ?śiśvayiṣitavya

Deva

NeuterSingularDualPlural
Nominativeśiśvayiṣitavyam śiśvayiṣitavye śiśvayiṣitavyāni
Vocativeśiśvayiṣitavya śiśvayiṣitavye śiśvayiṣitavyāni
Accusativeśiśvayiṣitavyam śiśvayiṣitavye śiśvayiṣitavyāni
Instrumentalśiśvayiṣitavyena śiśvayiṣitavyābhyām śiśvayiṣitavyaiḥ
Dativeśiśvayiṣitavyāya śiśvayiṣitavyābhyām śiśvayiṣitavyebhyaḥ
Ablativeśiśvayiṣitavyāt śiśvayiṣitavyābhyām śiśvayiṣitavyebhyaḥ
Genitiveśiśvayiṣitavyasya śiśvayiṣitavyayoḥ śiśvayiṣitavyānām
Locativeśiśvayiṣitavye śiśvayiṣitavyayoḥ śiśvayiṣitavyeṣu

Compound śiśvayiṣitavya -

Adverb -śiśvayiṣitavyam -śiśvayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria