Declension table of ?śiśvayiṣitavya

Deva

MasculineSingularDualPlural
Nominativeśiśvayiṣitavyaḥ śiśvayiṣitavyau śiśvayiṣitavyāḥ
Vocativeśiśvayiṣitavya śiśvayiṣitavyau śiśvayiṣitavyāḥ
Accusativeśiśvayiṣitavyam śiśvayiṣitavyau śiśvayiṣitavyān
Instrumentalśiśvayiṣitavyena śiśvayiṣitavyābhyām śiśvayiṣitavyaiḥ śiśvayiṣitavyebhiḥ
Dativeśiśvayiṣitavyāya śiśvayiṣitavyābhyām śiśvayiṣitavyebhyaḥ
Ablativeśiśvayiṣitavyāt śiśvayiṣitavyābhyām śiśvayiṣitavyebhyaḥ
Genitiveśiśvayiṣitavyasya śiśvayiṣitavyayoḥ śiśvayiṣitavyānām
Locativeśiśvayiṣitavye śiśvayiṣitavyayoḥ śiśvayiṣitavyeṣu

Compound śiśvayiṣitavya -

Adverb -śiśvayiṣitavyam -śiśvayiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria