Declension table of ?śiśvayiṣitā

Deva

FeminineSingularDualPlural
Nominativeśiśvayiṣitā śiśvayiṣite śiśvayiṣitāḥ
Vocativeśiśvayiṣite śiśvayiṣite śiśvayiṣitāḥ
Accusativeśiśvayiṣitām śiśvayiṣite śiśvayiṣitāḥ
Instrumentalśiśvayiṣitayā śiśvayiṣitābhyām śiśvayiṣitābhiḥ
Dativeśiśvayiṣitāyai śiśvayiṣitābhyām śiśvayiṣitābhyaḥ
Ablativeśiśvayiṣitāyāḥ śiśvayiṣitābhyām śiśvayiṣitābhyaḥ
Genitiveśiśvayiṣitāyāḥ śiśvayiṣitayoḥ śiśvayiṣitānām
Locativeśiśvayiṣitāyām śiśvayiṣitayoḥ śiśvayiṣitāsu

Adverb -śiśvayiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria