Declension table of ?śiśvayiṣita

Deva

NeuterSingularDualPlural
Nominativeśiśvayiṣitam śiśvayiṣite śiśvayiṣitāni
Vocativeśiśvayiṣita śiśvayiṣite śiśvayiṣitāni
Accusativeśiśvayiṣitam śiśvayiṣite śiśvayiṣitāni
Instrumentalśiśvayiṣitena śiśvayiṣitābhyām śiśvayiṣitaiḥ
Dativeśiśvayiṣitāya śiśvayiṣitābhyām śiśvayiṣitebhyaḥ
Ablativeśiśvayiṣitāt śiśvayiṣitābhyām śiśvayiṣitebhyaḥ
Genitiveśiśvayiṣitasya śiśvayiṣitayoḥ śiśvayiṣitānām
Locativeśiśvayiṣite śiśvayiṣitayoḥ śiśvayiṣiteṣu

Compound śiśvayiṣita -

Adverb -śiśvayiṣitam -śiśvayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria