Declension table of ?śiśvayiṣita

Deva

MasculineSingularDualPlural
Nominativeśiśvayiṣitaḥ śiśvayiṣitau śiśvayiṣitāḥ
Vocativeśiśvayiṣita śiśvayiṣitau śiśvayiṣitāḥ
Accusativeśiśvayiṣitam śiśvayiṣitau śiśvayiṣitān
Instrumentalśiśvayiṣitena śiśvayiṣitābhyām śiśvayiṣitaiḥ śiśvayiṣitebhiḥ
Dativeśiśvayiṣitāya śiśvayiṣitābhyām śiśvayiṣitebhyaḥ
Ablativeśiśvayiṣitāt śiśvayiṣitābhyām śiśvayiṣitebhyaḥ
Genitiveśiśvayiṣitasya śiśvayiṣitayoḥ śiśvayiṣitānām
Locativeśiśvayiṣite śiśvayiṣitayoḥ śiśvayiṣiteṣu

Compound śiśvayiṣita -

Adverb -śiśvayiṣitam -śiśvayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria